Singular | Dual | Plural | |
Nominativo |
अरुणबभ्रु
aruṇababhru |
अरुणबभ्रुणी
aruṇababhruṇī |
अरुणबभ्रूणि
aruṇababhrūṇi |
Vocativo |
अरुणबभ्रो
aruṇababhro अरुणबभ्रु aruṇababhru |
अरुणबभ्रुणी
aruṇababhruṇī |
अरुणबभ्रूणि
aruṇababhrūṇi |
Acusativo |
अरुणबभ्रु
aruṇababhru |
अरुणबभ्रुणी
aruṇababhruṇī |
अरुणबभ्रूणि
aruṇababhrūṇi |
Instrumental |
अरुणबभ्रुणा
aruṇababhruṇā |
अरुणबभ्रुभ्याम्
aruṇababhrubhyām |
अरुणबभ्रुभिः
aruṇababhrubhiḥ |
Dativo |
अरुणबभ्रुणे
aruṇababhruṇe |
अरुणबभ्रुभ्याम्
aruṇababhrubhyām |
अरुणबभ्रुभ्यः
aruṇababhrubhyaḥ |
Ablativo |
अरुणबभ्रुणः
aruṇababhruṇaḥ |
अरुणबभ्रुभ्याम्
aruṇababhrubhyām |
अरुणबभ्रुभ्यः
aruṇababhrubhyaḥ |
Genitivo |
अरुणबभ्रुणः
aruṇababhruṇaḥ |
अरुणबभ्रुणोः
aruṇababhruṇoḥ |
अरुणबभ्रूणाम्
aruṇababhrūṇām |
Locativo |
अरुणबभ्रुणि
aruṇababhruṇi |
अरुणबभ्रुणोः
aruṇababhruṇoḥ |
अरुणबभ्रुषु
aruṇababhruṣu |