| Singular | Dual | Plural |
Nominativo |
अरुणादित्यः
aruṇādityaḥ
|
अरुणादित्यौ
aruṇādityau
|
अरुणादित्याः
aruṇādityāḥ
|
Vocativo |
अरुणादित्य
aruṇāditya
|
अरुणादित्यौ
aruṇādityau
|
अरुणादित्याः
aruṇādityāḥ
|
Acusativo |
अरुणादित्यम्
aruṇādityam
|
अरुणादित्यौ
aruṇādityau
|
अरुणादित्यान्
aruṇādityān
|
Instrumental |
अरुणादित्येन
aruṇādityena
|
अरुणादित्याभ्याम्
aruṇādityābhyām
|
अरुणादित्यैः
aruṇādityaiḥ
|
Dativo |
अरुणादित्याय
aruṇādityāya
|
अरुणादित्याभ्याम्
aruṇādityābhyām
|
अरुणादित्येभ्यः
aruṇādityebhyaḥ
|
Ablativo |
अरुणादित्यात्
aruṇādityāt
|
अरुणादित्याभ्याम्
aruṇādityābhyām
|
अरुणादित्येभ्यः
aruṇādityebhyaḥ
|
Genitivo |
अरुणादित्यस्य
aruṇādityasya
|
अरुणादित्ययोः
aruṇādityayoḥ
|
अरुणादित्यानाम्
aruṇādityānām
|
Locativo |
अरुणादित्ये
aruṇāditye
|
अरुणादित्ययोः
aruṇādityayoḥ
|
अरुणादित्येषु
aruṇādityeṣu
|