Singular | Dual | Plural | |
Nominativo |
अरुतहनुः
arutahanuḥ |
अरुतहनू
arutahanū |
अरुतहनवः
arutahanavaḥ |
Vocativo |
अरुतहनो
arutahano |
अरुतहनू
arutahanū |
अरुतहनवः
arutahanavaḥ |
Acusativo |
अरुतहनुम्
arutahanum |
अरुतहनू
arutahanū |
अरुतहनूः
arutahanūḥ |
Instrumental |
अरुतहन्वा
arutahanvā |
अरुतहनुभ्याम्
arutahanubhyām |
अरुतहनुभिः
arutahanubhiḥ |
Dativo |
अरुतहनवे
arutahanave अरुतहन्वै arutahanvai |
अरुतहनुभ्याम्
arutahanubhyām |
अरुतहनुभ्यः
arutahanubhyaḥ |
Ablativo |
अरुतहनोः
arutahanoḥ अरुतहन्वाः arutahanvāḥ |
अरुतहनुभ्याम्
arutahanubhyām |
अरुतहनुभ्यः
arutahanubhyaḥ |
Genitivo |
अरुतहनोः
arutahanoḥ अरुतहन्वाः arutahanvāḥ |
अरुतहन्वोः
arutahanvoḥ |
अरुतहनूनाम्
arutahanūnām |
Locativo |
अरुतहनौ
arutahanau अरुतहन्वाम् arutahanvām |
अरुतहन्वोः
arutahanvoḥ |
अरुतहनुषु
arutahanuṣu |