Singular | Dual | Plural | |
Nominativo |
विकरणः
vikaraṇaḥ |
विकरणौ
vikaraṇau |
विकरणाः
vikaraṇāḥ |
Vocativo |
विकरण
vikaraṇa |
विकरणौ
vikaraṇau |
विकरणाः
vikaraṇāḥ |
Acusativo |
विकरणम्
vikaraṇam |
विकरणौ
vikaraṇau |
विकरणान्
vikaraṇān |
Instrumental |
विकरणेन
vikaraṇena |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणैः
vikaraṇaiḥ |
Dativo |
विकरणाय
vikaraṇāya |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणेभ्यः
vikaraṇebhyaḥ |
Ablativo |
विकरणात्
vikaraṇāt |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणेभ्यः
vikaraṇebhyaḥ |
Genitivo |
विकरणस्य
vikaraṇasya |
विकरणयोः
vikaraṇayoḥ |
विकरणानाम्
vikaraṇānām |
Locativo |
विकरणे
vikaraṇe |
विकरणयोः
vikaraṇayoḥ |
विकरणेषु
vikaraṇeṣu |