Singular | Dual | Plural | |
Nominativo |
अरुषी
aruṣī |
अरुष्यौ
aruṣyau |
अरुष्यः
aruṣyaḥ |
Vocativo |
अरुषि
aruṣi |
अरुष्यौ
aruṣyau |
अरुष्यः
aruṣyaḥ |
Acusativo |
अरुषीम्
aruṣīm |
अरुष्यौ
aruṣyau |
अरुषीः
aruṣīḥ |
Instrumental |
अरुष्या
aruṣyā |
अरुषीभ्याम्
aruṣībhyām |
अरुषीभिः
aruṣībhiḥ |
Dativo |
अरुष्यै
aruṣyai |
अरुषीभ्याम्
aruṣībhyām |
अरुषीभ्यः
aruṣībhyaḥ |
Ablativo |
अरुष्याः
aruṣyāḥ |
अरुषीभ्याम्
aruṣībhyām |
अरुषीभ्यः
aruṣībhyaḥ |
Genitivo |
अरुष्याः
aruṣyāḥ |
अरुष्योः
aruṣyoḥ |
अरुषीणाम्
aruṣīṇām |
Locativo |
अरुष्याम्
aruṣyām |
अरुष्योः
aruṣyoḥ |
अरुषीषु
aruṣīṣu |