Singular | Dual | Plural | |
Nominative |
अरुषी
aruṣī |
अरुष्यौ
aruṣyau |
अरुष्यः
aruṣyaḥ |
Vocative |
अरुषि
aruṣi |
अरुष्यौ
aruṣyau |
अरुष्यः
aruṣyaḥ |
Accusative |
अरुषीम्
aruṣīm |
अरुष्यौ
aruṣyau |
अरुषीः
aruṣīḥ |
Instrumental |
अरुष्या
aruṣyā |
अरुषीभ्याम्
aruṣībhyām |
अरुषीभिः
aruṣībhiḥ |
Dative |
अरुष्यै
aruṣyai |
अरुषीभ्याम्
aruṣībhyām |
अरुषीभ्यः
aruṣībhyaḥ |
Ablative |
अरुष्याः
aruṣyāḥ |
अरुषीभ्याम्
aruṣībhyām |
अरुषीभ्यः
aruṣībhyaḥ |
Genitive |
अरुष्याः
aruṣyāḥ |
अरुष्योः
aruṣyoḥ |
अरुषीणाम्
aruṣīṇām |
Locative |
अरुष्याम्
aruṣyām |
अरुष्योः
aruṣyoḥ |
अरुषीषु
aruṣīṣu |