Singular | Dual | Plural | |
Nominativo |
विकवचः
vikavacaḥ |
विकवचौ
vikavacau |
विकवचाः
vikavacāḥ |
Vocativo |
विकवच
vikavaca |
विकवचौ
vikavacau |
विकवचाः
vikavacāḥ |
Acusativo |
विकवचम्
vikavacam |
विकवचौ
vikavacau |
विकवचान्
vikavacān |
Instrumental |
विकवचेन
vikavacena |
विकवचाभ्याम्
vikavacābhyām |
विकवचैः
vikavacaiḥ |
Dativo |
विकवचाय
vikavacāya |
विकवचाभ्याम्
vikavacābhyām |
विकवचेभ्यः
vikavacebhyaḥ |
Ablativo |
विकवचात्
vikavacāt |
विकवचाभ्याम्
vikavacābhyām |
विकवचेभ्यः
vikavacebhyaḥ |
Genitivo |
विकवचस्य
vikavacasya |
विकवचयोः
vikavacayoḥ |
विकवचानाम्
vikavacānām |
Locativo |
विकवचे
vikavace |
विकवचयोः
vikavacayoḥ |
विकवचेषु
vikavaceṣu |