Singular | Dual | Plural | |
Nominativo |
विकवचा
vikavacā |
विकवचे
vikavace |
विकवचाः
vikavacāḥ |
Vocativo |
विकवचे
vikavace |
विकवचे
vikavace |
विकवचाः
vikavacāḥ |
Acusativo |
विकवचाम्
vikavacām |
विकवचे
vikavace |
विकवचाः
vikavacāḥ |
Instrumental |
विकवचया
vikavacayā |
विकवचाभ्याम्
vikavacābhyām |
विकवचाभिः
vikavacābhiḥ |
Dativo |
विकवचायै
vikavacāyai |
विकवचाभ्याम्
vikavacābhyām |
विकवचाभ्यः
vikavacābhyaḥ |
Ablativo |
विकवचायाः
vikavacāyāḥ |
विकवचाभ्याम्
vikavacābhyām |
विकवचाभ्यः
vikavacābhyaḥ |
Genitivo |
विकवचायाः
vikavacāyāḥ |
विकवचयोः
vikavacayoḥ |
विकवचानाम्
vikavacānām |
Locativo |
विकवचायाम्
vikavacāyām |
विकवचयोः
vikavacayoḥ |
विकवचासु
vikavacāsu |