| Singular | Dual | Plural |
Nominativo |
विकाङ्क्षा
vikāṅkṣā
|
विकाङ्क्षे
vikāṅkṣe
|
विकाङ्क्षाः
vikāṅkṣāḥ
|
Vocativo |
विकाङ्क्षे
vikāṅkṣe
|
विकाङ्क्षे
vikāṅkṣe
|
विकाङ्क्षाः
vikāṅkṣāḥ
|
Acusativo |
विकाङ्क्षाम्
vikāṅkṣām
|
विकाङ्क्षे
vikāṅkṣe
|
विकाङ्क्षाः
vikāṅkṣāḥ
|
Instrumental |
विकाङ्क्षया
vikāṅkṣayā
|
विकाङ्क्षाभ्याम्
vikāṅkṣābhyām
|
विकाङ्क्षाभिः
vikāṅkṣābhiḥ
|
Dativo |
विकाङ्क्षायै
vikāṅkṣāyai
|
विकाङ्क्षाभ्याम्
vikāṅkṣābhyām
|
विकाङ्क्षाभ्यः
vikāṅkṣābhyaḥ
|
Ablativo |
विकाङ्क्षायाः
vikāṅkṣāyāḥ
|
विकाङ्क्षाभ्याम्
vikāṅkṣābhyām
|
विकाङ्क्षाभ्यः
vikāṅkṣābhyaḥ
|
Genitivo |
विकाङ्क्षायाः
vikāṅkṣāyāḥ
|
विकाङ्क्षयोः
vikāṅkṣayoḥ
|
विकाङ्क्षाणाम्
vikāṅkṣāṇām
|
Locativo |
विकाङ्क्षायाम्
vikāṅkṣāyām
|
विकाङ्क्षयोः
vikāṅkṣayoḥ
|
विकाङ्क्षासु
vikāṅkṣāsu
|