Singular | Dual | Plural | |
Nominativo |
विकारणा
vikāraṇā |
विकारणे
vikāraṇe |
विकारणाः
vikāraṇāḥ |
Vocativo |
विकारणे
vikāraṇe |
विकारणे
vikāraṇe |
विकारणाः
vikāraṇāḥ |
Acusativo |
विकारणाम्
vikāraṇām |
विकारणे
vikāraṇe |
विकारणाः
vikāraṇāḥ |
Instrumental |
विकारणया
vikāraṇayā |
विकारणाभ्याम्
vikāraṇābhyām |
विकारणाभिः
vikāraṇābhiḥ |
Dativo |
विकारणायै
vikāraṇāyai |
विकारणाभ्याम्
vikāraṇābhyām |
विकारणाभ्यः
vikāraṇābhyaḥ |
Ablativo |
विकारणायाः
vikāraṇāyāḥ |
विकारणाभ्याम्
vikāraṇābhyām |
विकारणाभ्यः
vikāraṇābhyaḥ |
Genitivo |
विकारणायाः
vikāraṇāyāḥ |
विकारणयोः
vikāraṇayoḥ |
विकारणानाम्
vikāraṇānām |
Locativo |
विकारणायाम्
vikāraṇāyām |
विकारणयोः
vikāraṇayoḥ |
विकारणासु
vikāraṇāsu |