| Singular | Dual | Plural |
Nominativo |
विक्रोधः
vikrodhaḥ
|
विक्रोधौ
vikrodhau
|
विक्रोधाः
vikrodhāḥ
|
Vocativo |
विक्रोध
vikrodha
|
विक्रोधौ
vikrodhau
|
विक्रोधाः
vikrodhāḥ
|
Acusativo |
विक्रोधम्
vikrodham
|
विक्रोधौ
vikrodhau
|
विक्रोधान्
vikrodhān
|
Instrumental |
विक्रोधेन
vikrodhena
|
विक्रोधाभ्याम्
vikrodhābhyām
|
विक्रोधैः
vikrodhaiḥ
|
Dativo |
विक्रोधाय
vikrodhāya
|
विक्रोधाभ्याम्
vikrodhābhyām
|
विक्रोधेभ्यः
vikrodhebhyaḥ
|
Ablativo |
विक्रोधात्
vikrodhāt
|
विक्रोधाभ्याम्
vikrodhābhyām
|
विक्रोधेभ्यः
vikrodhebhyaḥ
|
Genitivo |
विक्रोधस्य
vikrodhasya
|
विक्रोधयोः
vikrodhayoḥ
|
विक्रोधानाम्
vikrodhānām
|
Locativo |
विक्रोधे
vikrodhe
|
विक्रोधयोः
vikrodhayoḥ
|
विक्रोधेषु
vikrodheṣu
|