Singular | Dual | Plural | |
Nominativo |
विगदः
vigadaḥ |
विगदौ
vigadau |
विगदाः
vigadāḥ |
Vocativo |
विगद
vigada |
विगदौ
vigadau |
विगदाः
vigadāḥ |
Acusativo |
विगदम्
vigadam |
विगदौ
vigadau |
विगदान्
vigadān |
Instrumental |
विगदेन
vigadena |
विगदाभ्याम्
vigadābhyām |
विगदैः
vigadaiḥ |
Dativo |
विगदाय
vigadāya |
विगदाभ्याम्
vigadābhyām |
विगदेभ्यः
vigadebhyaḥ |
Ablativo |
विगदात्
vigadāt |
विगदाभ्याम्
vigadābhyām |
विगदेभ्यः
vigadebhyaḥ |
Genitivo |
विगदस्य
vigadasya |
विगदयोः
vigadayoḥ |
विगदानाम्
vigadānām |
Locativo |
विगदे
vigade |
विगदयोः
vigadayoḥ |
विगदेषु
vigadeṣu |