Singular | Dual | Plural | |
Nominativo |
विगन्धिः
vigandhiḥ |
विगन्धी
vigandhī |
विगन्धयः
vigandhayaḥ |
Vocativo |
विगन्धे
vigandhe |
विगन्धी
vigandhī |
विगन्धयः
vigandhayaḥ |
Acusativo |
विगन्धिम्
vigandhim |
विगन्धी
vigandhī |
विगन्धीः
vigandhīḥ |
Instrumental |
विगन्ध्या
vigandhyā |
विगन्धिभ्याम्
vigandhibhyām |
विगन्धिभिः
vigandhibhiḥ |
Dativo |
विगन्धये
vigandhaye विगन्ध्यै vigandhyai |
विगन्धिभ्याम्
vigandhibhyām |
विगन्धिभ्यः
vigandhibhyaḥ |
Ablativo |
विगन्धेः
vigandheḥ विगन्ध्याः vigandhyāḥ |
विगन्धिभ्याम्
vigandhibhyām |
विगन्धिभ्यः
vigandhibhyaḥ |
Genitivo |
विगन्धेः
vigandheḥ विगन्ध्याः vigandhyāḥ |
विगन्ध्योः
vigandhyoḥ |
विगन्धीनाम्
vigandhīnām |
Locativo |
विगन्धौ
vigandhau विगन्ध्याम् vigandhyām |
विगन्ध्योः
vigandhyoḥ |
विगन्धिषु
vigandhiṣu |