Singular | Dual | Plural | |
Nominativo |
विग्रीवा
vigrīvā |
विग्रीवे
vigrīve |
विग्रीवाः
vigrīvāḥ |
Vocativo |
विग्रीवे
vigrīve |
विग्रीवे
vigrīve |
विग्रीवाः
vigrīvāḥ |
Acusativo |
विग्रीवाम्
vigrīvām |
विग्रीवे
vigrīve |
विग्रीवाः
vigrīvāḥ |
Instrumental |
विग्रीवया
vigrīvayā |
विग्रीवाभ्याम्
vigrīvābhyām |
विग्रीवाभिः
vigrīvābhiḥ |
Dativo |
विग्रीवायै
vigrīvāyai |
विग्रीवाभ्याम्
vigrīvābhyām |
विग्रीवाभ्यः
vigrīvābhyaḥ |
Ablativo |
विग्रीवायाः
vigrīvāyāḥ |
विग्रीवाभ्याम्
vigrīvābhyām |
विग्रीवाभ्यः
vigrīvābhyaḥ |
Genitivo |
विग्रीवायाः
vigrīvāyāḥ |
विग्रीवयोः
vigrīvayoḥ |
विग्रीवाणाम्
vigrīvāṇām |
Locativo |
विग्रीवायाम्
vigrīvāyām |
विग्रीवयोः
vigrīvayoḥ |
विग्रीवासु
vigrīvāsu |