Singular | Dual | Plural | |
Nominativo |
विघनम्
vighanam |
विघने
vighane |
विघनानि
vighanāni |
Vocativo |
विघन
vighana |
विघने
vighane |
विघनानि
vighanāni |
Acusativo |
विघनम्
vighanam |
विघने
vighane |
विघनानि
vighanāni |
Instrumental |
विघनेन
vighanena |
विघनाभ्याम्
vighanābhyām |
विघनैः
vighanaiḥ |
Dativo |
विघनाय
vighanāya |
विघनाभ्याम्
vighanābhyām |
विघनेभ्यः
vighanebhyaḥ |
Ablativo |
विघनात्
vighanāt |
विघनाभ्याम्
vighanābhyām |
विघनेभ्यः
vighanebhyaḥ |
Genitivo |
विघनस्य
vighanasya |
विघनयोः
vighanayoḥ |
विघनानाम्
vighanānām |
Locativo |
विघने
vighane |
विघनयोः
vighanayoḥ |
विघनेषु
vighaneṣu |