Singular | Dual | Plural | |
Nominativo |
विचक्षुः
vicakṣuḥ |
विचक्षुषौ
vicakṣuṣau |
विचक्षुषः
vicakṣuṣaḥ |
Vocativo |
विचक्षुः
vicakṣuḥ |
विचक्षुषौ
vicakṣuṣau |
विचक्षुषः
vicakṣuṣaḥ |
Acusativo |
विचक्षुषम्
vicakṣuṣam |
विचक्षुषौ
vicakṣuṣau |
विचक्षुषः
vicakṣuṣaḥ |
Instrumental |
विचक्षुषा
vicakṣuṣā |
विचक्षुर्भ्याम्
vicakṣurbhyām |
विचक्षुर्भिः
vicakṣurbhiḥ |
Dativo |
विचक्षुषे
vicakṣuṣe |
विचक्षुर्भ्याम्
vicakṣurbhyām |
विचक्षुर्भ्यः
vicakṣurbhyaḥ |
Ablativo |
विचक्षुषः
vicakṣuṣaḥ |
विचक्षुर्भ्याम्
vicakṣurbhyām |
विचक्षुर्भ्यः
vicakṣurbhyaḥ |
Genitivo |
विचक्षुषः
vicakṣuṣaḥ |
विचक्षुषोः
vicakṣuṣoḥ |
विचक्षुषाम्
vicakṣuṣām |
Locativo |
विचक्षुषि
vicakṣuṣi |
विचक्षुषोः
vicakṣuṣoḥ |
विचक्षुःषु
vicakṣuḥṣu विचक्षुष्षु vicakṣuṣṣu |