| Singular | Dual | Plural |
Nominativo |
विचन्द्रः
vicandraḥ
|
विचन्द्रौ
vicandrau
|
विचन्द्राः
vicandrāḥ
|
Vocativo |
विचन्द्र
vicandra
|
विचन्द्रौ
vicandrau
|
विचन्द्राः
vicandrāḥ
|
Acusativo |
विचन्द्रम्
vicandram
|
विचन्द्रौ
vicandrau
|
विचन्द्रान्
vicandrān
|
Instrumental |
विचन्द्रेण
vicandreṇa
|
विचन्द्राभ्याम्
vicandrābhyām
|
विचन्द्रैः
vicandraiḥ
|
Dativo |
विचन्द्राय
vicandrāya
|
विचन्द्राभ्याम्
vicandrābhyām
|
विचन्द्रेभ्यः
vicandrebhyaḥ
|
Ablativo |
विचन्द्रात्
vicandrāt
|
विचन्द्राभ्याम्
vicandrābhyām
|
विचन्द्रेभ्यः
vicandrebhyaḥ
|
Genitivo |
विचन्द्रस्य
vicandrasya
|
विचन्द्रयोः
vicandrayoḥ
|
विचन्द्राणाम्
vicandrāṇām
|
Locativo |
विचन्द्रे
vicandre
|
विचन्द्रयोः
vicandrayoḥ
|
विचन्द्रेषु
vicandreṣu
|