| Singular | Dual | Plural |
Nominativo |
विचूलिनी
vicūlinī
|
विचूलिन्यौ
vicūlinyau
|
विचूलिन्यः
vicūlinyaḥ
|
Vocativo |
विचूलिनि
vicūlini
|
विचूलिन्यौ
vicūlinyau
|
विचूलिन्यः
vicūlinyaḥ
|
Acusativo |
विचूलिनीम्
vicūlinīm
|
विचूलिन्यौ
vicūlinyau
|
विचूलिनीः
vicūlinīḥ
|
Instrumental |
विचूलिन्या
vicūlinyā
|
विचूलिनीभ्याम्
vicūlinībhyām
|
विचूलिनीभिः
vicūlinībhiḥ
|
Dativo |
विचूलिन्यै
vicūlinyai
|
विचूलिनीभ्याम्
vicūlinībhyām
|
विचूलिनीभ्यः
vicūlinībhyaḥ
|
Ablativo |
विचूलिन्याः
vicūlinyāḥ
|
विचूलिनीभ्याम्
vicūlinībhyām
|
विचूलिनीभ्यः
vicūlinībhyaḥ
|
Genitivo |
विचूलिन्याः
vicūlinyāḥ
|
विचूलिन्योः
vicūlinyoḥ
|
विचूलिनीनाम्
vicūlinīnām
|
Locativo |
विचूलिन्याम्
vicūlinyām
|
विचूलिन्योः
vicūlinyoḥ
|
विचूलिनीषु
vicūlinīṣu
|