| Singular | Dual | Plural |
Nominative |
विचूलिनी
vicūlinī
|
विचूलिन्यौ
vicūlinyau
|
विचूलिन्यः
vicūlinyaḥ
|
Vocative |
विचूलिनि
vicūlini
|
विचूलिन्यौ
vicūlinyau
|
विचूलिन्यः
vicūlinyaḥ
|
Accusative |
विचूलिनीम्
vicūlinīm
|
विचूलिन्यौ
vicūlinyau
|
विचूलिनीः
vicūlinīḥ
|
Instrumental |
विचूलिन्या
vicūlinyā
|
विचूलिनीभ्याम्
vicūlinībhyām
|
विचूलिनीभिः
vicūlinībhiḥ
|
Dative |
विचूलिन्यै
vicūlinyai
|
विचूलिनीभ्याम्
vicūlinībhyām
|
विचूलिनीभ्यः
vicūlinībhyaḥ
|
Ablative |
विचूलिन्याः
vicūlinyāḥ
|
विचूलिनीभ्याम्
vicūlinībhyām
|
विचूलिनीभ्यः
vicūlinībhyaḥ
|
Genitive |
विचूलिन्याः
vicūlinyāḥ
|
विचूलिन्योः
vicūlinyoḥ
|
विचूलिनीनाम्
vicūlinīnām
|
Locative |
विचूलिन्याम्
vicūlinyām
|
विचूलिन्योः
vicūlinyoḥ
|
विचूलिनीषु
vicūlinīṣu
|