Singular | Dual | Plural | |
Nominativo |
विचेताः
vicetāḥ |
विचेतसौ
vicetasau |
विचेतसः
vicetasaḥ |
Vocativo |
विचेतः
vicetaḥ |
विचेतसौ
vicetasau |
विचेतसः
vicetasaḥ |
Acusativo |
विचेतसम्
vicetasam |
विचेतसौ
vicetasau |
विचेतसः
vicetasaḥ |
Instrumental |
विचेतसा
vicetasā |
विचेतोभ्याम्
vicetobhyām |
विचेतोभिः
vicetobhiḥ |
Dativo |
विचेतसे
vicetase |
विचेतोभ्याम्
vicetobhyām |
विचेतोभ्यः
vicetobhyaḥ |
Ablativo |
विचेतसः
vicetasaḥ |
विचेतोभ्याम्
vicetobhyām |
विचेतोभ्यः
vicetobhyaḥ |
Genitivo |
विचेतसः
vicetasaḥ |
विचेतसोः
vicetasoḥ |
विचेतसाम्
vicetasām |
Locativo |
विचेतसि
vicetasi |
विचेतसोः
vicetasoḥ |
विचेतःसु
vicetaḥsu विचेतस्सु vicetassu |