| Singular | Dual | Plural |
Nominativo |
विच्छन्दः
vicchandaḥ
|
विच्छन्दौ
vicchandau
|
विच्छन्दाः
vicchandāḥ
|
Vocativo |
विच्छन्द
vicchanda
|
विच्छन्दौ
vicchandau
|
विच्छन्दाः
vicchandāḥ
|
Acusativo |
विच्छन्दम्
vicchandam
|
विच्छन्दौ
vicchandau
|
विच्छन्दान्
vicchandān
|
Instrumental |
विच्छन्देन
vicchandena
|
विच्छन्दाभ्याम्
vicchandābhyām
|
विच्छन्दैः
vicchandaiḥ
|
Dativo |
विच्छन्दाय
vicchandāya
|
विच्छन्दाभ्याम्
vicchandābhyām
|
विच्छन्देभ्यः
vicchandebhyaḥ
|
Ablativo |
विच्छन्दात्
vicchandāt
|
विच्छन्दाभ्याम्
vicchandābhyām
|
विच्छन्देभ्यः
vicchandebhyaḥ
|
Genitivo |
विच्छन्दस्य
vicchandasya
|
विच्छन्दयोः
vicchandayoḥ
|
विच्छन्दानाम्
vicchandānām
|
Locativo |
विच्छन्दे
vicchande
|
विच्छन्दयोः
vicchandayoḥ
|
विच्छन्देषु
vicchandeṣu
|