Singular | Dual | Plural | |
Nominativo |
विच्छन्दाः
vicchandāḥ |
विच्छन्दसौ
vicchandasau |
विच्छन्दसः
vicchandasaḥ |
Vocativo |
विच्छन्दः
vicchandaḥ |
विच्छन्दसौ
vicchandasau |
विच्छन्दसः
vicchandasaḥ |
Acusativo |
विच्छन्दसम्
vicchandasam |
विच्छन्दसौ
vicchandasau |
विच्छन्दसः
vicchandasaḥ |
Instrumental |
विच्छन्दसा
vicchandasā |
विच्छन्दोभ्याम्
vicchandobhyām |
विच्छन्दोभिः
vicchandobhiḥ |
Dativo |
विच्छन्दसे
vicchandase |
विच्छन्दोभ्याम्
vicchandobhyām |
विच्छन्दोभ्यः
vicchandobhyaḥ |
Ablativo |
विच्छन्दसः
vicchandasaḥ |
विच्छन्दोभ्याम्
vicchandobhyām |
विच्छन्दोभ्यः
vicchandobhyaḥ |
Genitivo |
विच्छन्दसः
vicchandasaḥ |
विच्छन्दसोः
vicchandasoḥ |
विच्छन्दसाम्
vicchandasām |
Locativo |
विच्छन्दसि
vicchandasi |
विच्छन्दसोः
vicchandasoḥ |
विच्छन्दःसु
vicchandaḥsu विच्छन्दस्सु vicchandassu |