Singular | Dual | Plural | |
Nominativo |
अरूक्षा
arūkṣā |
अरूक्षे
arūkṣe |
अरूक्षाः
arūkṣāḥ |
Vocativo |
अरूक्षे
arūkṣe |
अरूक्षे
arūkṣe |
अरूक्षाः
arūkṣāḥ |
Acusativo |
अरूक्षाम्
arūkṣām |
अरूक्षे
arūkṣe |
अरूक्षाः
arūkṣāḥ |
Instrumental |
अरूक्षया
arūkṣayā |
अरूक्षाभ्याम्
arūkṣābhyām |
अरूक्षाभिः
arūkṣābhiḥ |
Dativo |
अरूक्षायै
arūkṣāyai |
अरूक्षाभ्याम्
arūkṣābhyām |
अरूक्षाभ्यः
arūkṣābhyaḥ |
Ablativo |
अरूक्षायाः
arūkṣāyāḥ |
अरूक्षाभ्याम्
arūkṣābhyām |
अरूक्षाभ्यः
arūkṣābhyaḥ |
Genitivo |
अरूक्षायाः
arūkṣāyāḥ |
अरूक्षयोः
arūkṣayoḥ |
अरूक्षाणाम्
arūkṣāṇām |
Locativo |
अरूक्षायाम्
arūkṣāyām |
अरूक्षयोः
arūkṣayoḥ |
अरूक्षासु
arūkṣāsu |