| Singular | Dual | Plural |
Nominativo |
विच्छायः
vicchāyaḥ
|
विच्छायौ
vicchāyau
|
विच्छायाः
vicchāyāḥ
|
Vocativo |
विच्छाय
vicchāya
|
विच्छायौ
vicchāyau
|
विच्छायाः
vicchāyāḥ
|
Acusativo |
विच्छायम्
vicchāyam
|
विच्छायौ
vicchāyau
|
विच्छायान्
vicchāyān
|
Instrumental |
विच्छायेन
vicchāyena
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायैः
vicchāyaiḥ
|
Dativo |
विच्छायाय
vicchāyāya
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायेभ्यः
vicchāyebhyaḥ
|
Ablativo |
विच्छायात्
vicchāyāt
|
विच्छायाभ्याम्
vicchāyābhyām
|
विच्छायेभ्यः
vicchāyebhyaḥ
|
Genitivo |
विच्छायस्य
vicchāyasya
|
विच्छाययोः
vicchāyayoḥ
|
विच्छायानाम्
vicchāyānām
|
Locativo |
विच्छाये
vicchāye
|
विच्छाययोः
vicchāyayoḥ
|
विच्छायेषु
vicchāyeṣu
|