Singular | Dual | Plural | |
Nominativo |
विजङ्घः
vijaṅghaḥ |
विजङ्घौ
vijaṅghau |
विजङ्घाः
vijaṅghāḥ |
Vocativo |
विजङ्घ
vijaṅgha |
विजङ्घौ
vijaṅghau |
विजङ्घाः
vijaṅghāḥ |
Acusativo |
विजङ्घम्
vijaṅgham |
विजङ्घौ
vijaṅghau |
विजङ्घान्
vijaṅghān |
Instrumental |
विजङ्घेन
vijaṅghena |
विजङ्घाभ्याम्
vijaṅghābhyām |
विजङ्घैः
vijaṅghaiḥ |
Dativo |
विजङ्घाय
vijaṅghāya |
विजङ्घाभ्याम्
vijaṅghābhyām |
विजङ्घेभ्यः
vijaṅghebhyaḥ |
Ablativo |
विजङ्घात्
vijaṅghāt |
विजङ्घाभ्याम्
vijaṅghābhyām |
विजङ्घेभ्यः
vijaṅghebhyaḥ |
Genitivo |
विजङ्घस्य
vijaṅghasya |
विजङ्घयोः
vijaṅghayoḥ |
विजङ्घानाम्
vijaṅghānām |
Locativo |
विजङ्घे
vijaṅghe |
विजङ्घयोः
vijaṅghayoḥ |
विजङ्घेषु
vijaṅgheṣu |