| Singular | Dual | Plural |
Nominativo |
विजङ्घाकूबरः
vijaṅghākūbaraḥ
|
विजङ्घाकूबरौ
vijaṅghākūbarau
|
विजङ्घाकूबराः
vijaṅghākūbarāḥ
|
Vocativo |
विजङ्घाकूबर
vijaṅghākūbara
|
विजङ्घाकूबरौ
vijaṅghākūbarau
|
विजङ्घाकूबराः
vijaṅghākūbarāḥ
|
Acusativo |
विजङ्घाकूबरम्
vijaṅghākūbaram
|
विजङ्घाकूबरौ
vijaṅghākūbarau
|
विजङ्घाकूबरान्
vijaṅghākūbarān
|
Instrumental |
विजङ्घाकूबरेण
vijaṅghākūbareṇa
|
विजङ्घाकूबराभ्याम्
vijaṅghākūbarābhyām
|
विजङ्घाकूबरैः
vijaṅghākūbaraiḥ
|
Dativo |
विजङ्घाकूबराय
vijaṅghākūbarāya
|
विजङ्घाकूबराभ्याम्
vijaṅghākūbarābhyām
|
विजङ्घाकूबरेभ्यः
vijaṅghākūbarebhyaḥ
|
Ablativo |
विजङ्घाकूबरात्
vijaṅghākūbarāt
|
विजङ्घाकूबराभ्याम्
vijaṅghākūbarābhyām
|
विजङ्घाकूबरेभ्यः
vijaṅghākūbarebhyaḥ
|
Genitivo |
विजङ्घाकूबरस्य
vijaṅghākūbarasya
|
विजङ्घाकूबरयोः
vijaṅghākūbarayoḥ
|
विजङ्घाकूबराणाम्
vijaṅghākūbarāṇām
|
Locativo |
विजङ्घाकूबरे
vijaṅghākūbare
|
विजङ्घाकूबरयोः
vijaṅghākūbarayoḥ
|
विजङ्घाकूबरेषु
vijaṅghākūbareṣu
|