Singular | Dual | Plural | |
Nominativo |
विजना
vijanā |
विजने
vijane |
विजनाः
vijanāḥ |
Vocativo |
विजने
vijane |
विजने
vijane |
विजनाः
vijanāḥ |
Acusativo |
विजनाम्
vijanām |
विजने
vijane |
विजनाः
vijanāḥ |
Instrumental |
विजनया
vijanayā |
विजनाभ्याम्
vijanābhyām |
विजनाभिः
vijanābhiḥ |
Dativo |
विजनायै
vijanāyai |
विजनाभ्याम्
vijanābhyām |
विजनाभ्यः
vijanābhyaḥ |
Ablativo |
विजनायाः
vijanāyāḥ |
विजनाभ्याम्
vijanābhyām |
विजनाभ्यः
vijanābhyaḥ |
Genitivo |
विजनायाः
vijanāyāḥ |
विजनयोः
vijanayoḥ |
विजनानाम्
vijanānām |
Locativo |
विजनायाम्
vijanāyām |
विजनयोः
vijanayoḥ |
विजनासु
vijanāsu |