Singular | Dual | Plural | |
Nominativo |
विजनता
vijanatā |
विजनते
vijanate |
विजनताः
vijanatāḥ |
Vocativo |
विजनते
vijanate |
विजनते
vijanate |
विजनताः
vijanatāḥ |
Acusativo |
विजनताम्
vijanatām |
विजनते
vijanate |
विजनताः
vijanatāḥ |
Instrumental |
विजनतया
vijanatayā |
विजनताभ्याम्
vijanatābhyām |
विजनताभिः
vijanatābhiḥ |
Dativo |
विजनतायै
vijanatāyai |
विजनताभ्याम्
vijanatābhyām |
विजनताभ्यः
vijanatābhyaḥ |
Ablativo |
विजनतायाः
vijanatāyāḥ |
विजनताभ्याम्
vijanatābhyām |
विजनताभ्यः
vijanatābhyaḥ |
Genitivo |
विजनतायाः
vijanatāyāḥ |
विजनतयोः
vijanatayoḥ |
विजनतानाम्
vijanatānām |
Locativo |
विजनतायाम्
vijanatāyām |
विजनतयोः
vijanatayoḥ |
विजनतासु
vijanatāsu |