Singular | Dual | Plural | |
Nominativo |
विजातिः
vijātiḥ |
विजाती
vijātī |
विजातयः
vijātayaḥ |
Vocativo |
विजाते
vijāte |
विजाती
vijātī |
विजातयः
vijātayaḥ |
Acusativo |
विजातिम्
vijātim |
विजाती
vijātī |
विजातीः
vijātīḥ |
Instrumental |
विजात्या
vijātyā |
विजातिभ्याम्
vijātibhyām |
विजातिभिः
vijātibhiḥ |
Dativo |
विजातये
vijātaye विजात्यै vijātyai |
विजातिभ्याम्
vijātibhyām |
विजातिभ्यः
vijātibhyaḥ |
Ablativo |
विजातेः
vijāteḥ विजात्याः vijātyāḥ |
विजातिभ्याम्
vijātibhyām |
विजातिभ्यः
vijātibhyaḥ |
Genitivo |
विजातेः
vijāteḥ विजात्याः vijātyāḥ |
विजात्योः
vijātyoḥ |
विजातीनाम्
vijātīnām |
Locativo |
विजातौ
vijātau विजात्याम् vijātyām |
विजात्योः
vijātyoḥ |
विजातिषु
vijātiṣu |