Singular | Dual | Plural | |
Nominativo |
विजिह्वा
vijihvā |
विजिह्वे
vijihve |
विजिह्वाः
vijihvāḥ |
Vocativo |
विजिह्वे
vijihve |
विजिह्वे
vijihve |
विजिह्वाः
vijihvāḥ |
Acusativo |
विजिह्वाम्
vijihvām |
विजिह्वे
vijihve |
विजिह्वाः
vijihvāḥ |
Instrumental |
विजिह्वया
vijihvayā |
विजिह्वाभ्याम्
vijihvābhyām |
विजिह्वाभिः
vijihvābhiḥ |
Dativo |
विजिह्वायै
vijihvāyai |
विजिह्वाभ्याम्
vijihvābhyām |
विजिह्वाभ्यः
vijihvābhyaḥ |
Ablativo |
विजिह्वायाः
vijihvāyāḥ |
विजिह्वाभ्याम्
vijihvābhyām |
विजिह्वाभ्यः
vijihvābhyaḥ |
Genitivo |
विजिह्वायाः
vijihvāyāḥ |
विजिह्वयोः
vijihvayoḥ |
विजिह्वानाम्
vijihvānām |
Locativo |
विजिह्वायाम्
vijihvāyām |
विजिह्वयोः
vijihvayoḥ |
विजिह्वासु
vijihvāsu |