Singular | Dual | Plural | |
Nominativo |
विजोषः
vijoṣaḥ |
विजोषसी
vijoṣasī |
विजोषांसि
vijoṣāṁsi |
Vocativo |
विजोषः
vijoṣaḥ |
विजोषसी
vijoṣasī |
विजोषांसि
vijoṣāṁsi |
Acusativo |
विजोषः
vijoṣaḥ |
विजोषसी
vijoṣasī |
विजोषांसि
vijoṣāṁsi |
Instrumental |
विजोषसा
vijoṣasā |
विजोषोभ्याम्
vijoṣobhyām |
विजोषोभिः
vijoṣobhiḥ |
Dativo |
विजोषसे
vijoṣase |
विजोषोभ्याम्
vijoṣobhyām |
विजोषोभ्यः
vijoṣobhyaḥ |
Ablativo |
विजोषसः
vijoṣasaḥ |
विजोषोभ्याम्
vijoṣobhyām |
विजोषोभ्यः
vijoṣobhyaḥ |
Genitivo |
विजोषसः
vijoṣasaḥ |
विजोषसोः
vijoṣasoḥ |
विजोषसाम्
vijoṣasām |
Locativo |
विजोषसि
vijoṣasi |
विजोषसोः
vijoṣasoḥ |
विजोषःसु
vijoṣaḥsu विजोषस्सु vijoṣassu |