Herramientas de sánscrito

Declinación del sánscrito


Declinación de वितन्तु vitantu, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वितन्तुः vitantuḥ
वितन्तू vitantū
वितन्तवः vitantavaḥ
Vocativo वितन्तो vitanto
वितन्तू vitantū
वितन्तवः vitantavaḥ
Acusativo वितन्तुम् vitantum
वितन्तू vitantū
वितन्तून् vitantūn
Instrumental वितन्तुना vitantunā
वितन्तुभ्याम् vitantubhyām
वितन्तुभिः vitantubhiḥ
Dativo वितन्तवे vitantave
वितन्तुभ्याम् vitantubhyām
वितन्तुभ्यः vitantubhyaḥ
Ablativo वितन्तोः vitantoḥ
वितन्तुभ्याम् vitantubhyām
वितन्तुभ्यः vitantubhyaḥ
Genitivo वितन्तोः vitantoḥ
वितन्त्वोः vitantvoḥ
वितन्तूनाम् vitantūnām
Locativo वितन्तौ vitantau
वितन्त्वोः vitantvoḥ
वितन्तुषु vitantuṣu