Singular | Dual | Plural | |
Nominativo |
वितन्तुः
vitantuḥ |
वितन्तू
vitantū |
वितन्तवः
vitantavaḥ |
Vocativo |
वितन्तो
vitanto |
वितन्तू
vitantū |
वितन्तवः
vitantavaḥ |
Acusativo |
वितन्तुम्
vitantum |
वितन्तू
vitantū |
वितन्तून्
vitantūn |
Instrumental |
वितन्तुना
vitantunā |
वितन्तुभ्याम्
vitantubhyām |
वितन्तुभिः
vitantubhiḥ |
Dativo |
वितन्तवे
vitantave |
वितन्तुभ्याम्
vitantubhyām |
वितन्तुभ्यः
vitantubhyaḥ |
Ablativo |
वितन्तोः
vitantoḥ |
वितन्तुभ्याम्
vitantubhyām |
वितन्तुभ्यः
vitantubhyaḥ |
Genitivo |
वितन्तोः
vitantoḥ |
वितन्त्वोः
vitantvoḥ |
वितन्तूनाम्
vitantūnām |
Locativo |
वितन्तौ
vitantau |
वितन्त्वोः
vitantvoḥ |
वितन्तुषु
vitantuṣu |