| Singular | Dual | Plural |
Nominativo |
वितन्त्री
vitantrī
|
वितन्त्र्यौ
vitantryau
|
वितन्त्र्यः
vitantryaḥ
|
Vocativo |
वितन्त्रि
vitantri
|
वितन्त्र्यौ
vitantryau
|
वितन्त्र्यः
vitantryaḥ
|
Acusativo |
वितन्त्रीम्
vitantrīm
|
वितन्त्र्यौ
vitantryau
|
वितन्त्रीः
vitantrīḥ
|
Instrumental |
वितन्त्र्या
vitantryā
|
वितन्त्रीभ्याम्
vitantrībhyām
|
वितन्त्रीभिः
vitantrībhiḥ
|
Dativo |
वितन्त्र्यै
vitantryai
|
वितन्त्रीभ्याम्
vitantrībhyām
|
वितन्त्रीभ्यः
vitantrībhyaḥ
|
Ablativo |
वितन्त्र्याः
vitantryāḥ
|
वितन्त्रीभ्याम्
vitantrībhyām
|
वितन्त्रीभ्यः
vitantrībhyaḥ
|
Genitivo |
वितन्त्र्याः
vitantryāḥ
|
वितन्त्र्योः
vitantryoḥ
|
वितन्त्रीणाम्
vitantrīṇām
|
Locativo |
वितन्त्र्याम्
vitantryām
|
वितन्त्र्योः
vitantryoḥ
|
वितन्त्रीषु
vitantrīṣu
|