Sanskrit tools

Sanskrit declension


Declension of वितन्त्री vitantrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वितन्त्री vitantrī
वितन्त्र्यौ vitantryau
वितन्त्र्यः vitantryaḥ
Vocative वितन्त्रि vitantri
वितन्त्र्यौ vitantryau
वितन्त्र्यः vitantryaḥ
Accusative वितन्त्रीम् vitantrīm
वितन्त्र्यौ vitantryau
वितन्त्रीः vitantrīḥ
Instrumental वितन्त्र्या vitantryā
वितन्त्रीभ्याम् vitantrībhyām
वितन्त्रीभिः vitantrībhiḥ
Dative वितन्त्र्यै vitantryai
वितन्त्रीभ्याम् vitantrībhyām
वितन्त्रीभ्यः vitantrībhyaḥ
Ablative वितन्त्र्याः vitantryāḥ
वितन्त्रीभ्याम् vitantrībhyām
वितन्त्रीभ्यः vitantrībhyaḥ
Genitive वितन्त्र्याः vitantryāḥ
वितन्त्र्योः vitantryoḥ
वितन्त्रीणाम् vitantrīṇām
Locative वितन्त्र्याम् vitantryām
वितन्त्र्योः vitantryoḥ
वितन्त्रीषु vitantrīṣu