Singular | Dual | Plural | |
Nominativo |
वितलम्
vitalam |
वितले
vitale |
वितलानि
vitalāni |
Vocativo |
वितल
vitala |
वितले
vitale |
वितलानि
vitalāni |
Acusativo |
वितलम्
vitalam |
वितले
vitale |
वितलानि
vitalāni |
Instrumental |
वितलेन
vitalena |
वितलाभ्याम्
vitalābhyām |
वितलैः
vitalaiḥ |
Dativo |
वितलाय
vitalāya |
वितलाभ्याम्
vitalābhyām |
वितलेभ्यः
vitalebhyaḥ |
Ablativo |
वितलात्
vitalāt |
वितलाभ्याम्
vitalābhyām |
वितलेभ्यः
vitalebhyaḥ |
Genitivo |
वितलस्य
vitalasya |
वितलयोः
vitalayoḥ |
वितलानाम्
vitalānām |
Locativo |
वितले
vitale |
वितलयोः
vitalayoḥ |
वितलेषु
vitaleṣu |