Singular | Dual | Plural | |
Nominativo |
विताली
vitālī |
विताल्यौ
vitālyau |
विताल्यः
vitālyaḥ |
Vocativo |
वितालि
vitāli |
विताल्यौ
vitālyau |
विताल्यः
vitālyaḥ |
Acusativo |
वितालीम्
vitālīm |
विताल्यौ
vitālyau |
वितालीः
vitālīḥ |
Instrumental |
विताल्या
vitālyā |
वितालीभ्याम्
vitālībhyām |
वितालीभिः
vitālībhiḥ |
Dativo |
विताल्यै
vitālyai |
वितालीभ्याम्
vitālībhyām |
वितालीभ्यः
vitālībhyaḥ |
Ablativo |
विताल्याः
vitālyāḥ |
वितालीभ्याम्
vitālībhyām |
वितालीभ्यः
vitālībhyaḥ |
Genitivo |
विताल्याः
vitālyāḥ |
विताल्योः
vitālyoḥ |
वितालीनाम्
vitālīnām |
Locativo |
विताल्याम्
vitālyām |
विताल्योः
vitālyoḥ |
वितालीषु
vitālīṣu |