Singular | Dual | Plural | |
Nominative |
विताली
vitālī |
विताल्यौ
vitālyau |
विताल्यः
vitālyaḥ |
Vocative |
वितालि
vitāli |
विताल्यौ
vitālyau |
विताल्यः
vitālyaḥ |
Accusative |
वितालीम्
vitālīm |
विताल्यौ
vitālyau |
वितालीः
vitālīḥ |
Instrumental |
विताल्या
vitālyā |
वितालीभ्याम्
vitālībhyām |
वितालीभिः
vitālībhiḥ |
Dative |
विताल्यै
vitālyai |
वितालीभ्याम्
vitālībhyām |
वितालीभ्यः
vitālībhyaḥ |
Ablative |
विताल्याः
vitālyāḥ |
वितालीभ्याम्
vitālībhyām |
वितालीभ्यः
vitālībhyaḥ |
Genitive |
विताल्याः
vitālyāḥ |
विताल्योः
vitālyoḥ |
वितालीनाम्
vitālīnām |
Locative |
विताल्याम्
vitālyām |
विताल्योः
vitālyoḥ |
वितालीषु
vitālīṣu |