| Singular | Dual | Plural |
Nominativo |
वितिमिरा
vitimirā
|
वितिमिरे
vitimire
|
वितिमिराः
vitimirāḥ
|
Vocativo |
वितिमिरे
vitimire
|
वितिमिरे
vitimire
|
वितिमिराः
vitimirāḥ
|
Acusativo |
वितिमिराम्
vitimirām
|
वितिमिरे
vitimire
|
वितिमिराः
vitimirāḥ
|
Instrumental |
वितिमिरया
vitimirayā
|
वितिमिराभ्याम्
vitimirābhyām
|
वितिमिराभिः
vitimirābhiḥ
|
Dativo |
वितिमिरायै
vitimirāyai
|
वितिमिराभ्याम्
vitimirābhyām
|
वितिमिराभ्यः
vitimirābhyaḥ
|
Ablativo |
वितिमिरायाः
vitimirāyāḥ
|
वितिमिराभ्याम्
vitimirābhyām
|
वितिमिराभ्यः
vitimirābhyaḥ
|
Genitivo |
वितिमिरायाः
vitimirāyāḥ
|
वितिमिरयोः
vitimirayoḥ
|
वितिमिराणाम्
vitimirāṇām
|
Locativo |
वितिमिरायाम्
vitimirāyām
|
वितिमिरयोः
vitimirayoḥ
|
वितिमिरासु
vitimirāsu
|