| Singular | Dual | Plural |
Nominativo |
वितिमिरम्
vitimiram
|
वितिमिरे
vitimire
|
वितिमिराणि
vitimirāṇi
|
Vocativo |
वितिमिर
vitimira
|
वितिमिरे
vitimire
|
वितिमिराणि
vitimirāṇi
|
Acusativo |
वितिमिरम्
vitimiram
|
वितिमिरे
vitimire
|
वितिमिराणि
vitimirāṇi
|
Instrumental |
वितिमिरेण
vitimireṇa
|
वितिमिराभ्याम्
vitimirābhyām
|
वितिमिरैः
vitimiraiḥ
|
Dativo |
वितिमिराय
vitimirāya
|
वितिमिराभ्याम्
vitimirābhyām
|
वितिमिरेभ्यः
vitimirebhyaḥ
|
Ablativo |
वितिमिरात्
vitimirāt
|
वितिमिराभ्याम्
vitimirābhyām
|
वितिमिरेभ्यः
vitimirebhyaḥ
|
Genitivo |
वितिमिरस्य
vitimirasya
|
वितिमिरयोः
vitimirayoḥ
|
वितिमिराणाम्
vitimirāṇām
|
Locativo |
वितिमिरे
vitimire
|
वितिमिरयोः
vitimirayoḥ
|
वितिमिरेषु
vitimireṣu
|