Herramientas de sánscrito

Declinación del sánscrito


Declinación de वितुष्ट vituṣṭa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वितुष्टम् vituṣṭam
वितुष्टे vituṣṭe
वितुष्टानि vituṣṭāni
Vocativo वितुष्ट vituṣṭa
वितुष्टे vituṣṭe
वितुष्टानि vituṣṭāni
Acusativo वितुष्टम् vituṣṭam
वितुष्टे vituṣṭe
वितुष्टानि vituṣṭāni
Instrumental वितुष्टेन vituṣṭena
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टैः vituṣṭaiḥ
Dativo वितुष्टाय vituṣṭāya
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टेभ्यः vituṣṭebhyaḥ
Ablativo वितुष्टात् vituṣṭāt
वितुष्टाभ्याम् vituṣṭābhyām
वितुष्टेभ्यः vituṣṭebhyaḥ
Genitivo वितुष्टस्य vituṣṭasya
वितुष्टयोः vituṣṭayoḥ
वितुष्टानाम् vituṣṭānām
Locativo वितुष्टे vituṣṭe
वितुष्टयोः vituṣṭayoḥ
वितुष्टेषु vituṣṭeṣu