Singular | Dual | Plural | |
Nominativo |
अरूपता
arūpatā |
अरूपते
arūpate |
अरूपताः
arūpatāḥ |
Vocativo |
अरूपते
arūpate |
अरूपते
arūpate |
अरूपताः
arūpatāḥ |
Acusativo |
अरूपताम्
arūpatām |
अरूपते
arūpate |
अरूपताः
arūpatāḥ |
Instrumental |
अरूपतया
arūpatayā |
अरूपताभ्याम्
arūpatābhyām |
अरूपताभिः
arūpatābhiḥ |
Dativo |
अरूपतायै
arūpatāyai |
अरूपताभ्याम्
arūpatābhyām |
अरूपताभ्यः
arūpatābhyaḥ |
Ablativo |
अरूपतायाः
arūpatāyāḥ |
अरूपताभ्याम्
arūpatābhyām |
अरूपताभ्यः
arūpatābhyaḥ |
Genitivo |
अरूपतायाः
arūpatāyāḥ |
अरूपतयोः
arūpatayoḥ |
अरूपतानाम्
arūpatānām |
Locativo |
अरूपतायाम्
arūpatāyām |
अरूपतयोः
arūpatayoḥ |
अरूपतासु
arūpatāsu |