Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदन्त vidanta, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदन्तम् vidantam
विदन्ते vidante
विदन्तानि vidantāni
Vocativo विदन्त vidanta
विदन्ते vidante
विदन्तानि vidantāni
Acusativo विदन्तम् vidantam
विदन्ते vidante
विदन्तानि vidantāni
Instrumental विदन्तेन vidantena
विदन्ताभ्याम् vidantābhyām
विदन्तैः vidantaiḥ
Dativo विदन्ताय vidantāya
विदन्ताभ्याम् vidantābhyām
विदन्तेभ्यः vidantebhyaḥ
Ablativo विदन्तात् vidantāt
विदन्ताभ्याम् vidantābhyām
विदन्तेभ्यः vidantebhyaḥ
Genitivo विदन्तस्य vidantasya
विदन्तयोः vidantayoḥ
विदन्तानाम् vidantānām
Locativo विदन्ते vidante
विदन्तयोः vidantayoḥ
विदन्तेषु vidanteṣu