| Singular | Dual | Plural |
Nominativo |
विदर्व्या
vidarvyā
|
विदर्व्ये
vidarvye
|
विदर्व्याः
vidarvyāḥ
|
Vocativo |
विदर्व्ये
vidarvye
|
विदर्व्ये
vidarvye
|
विदर्व्याः
vidarvyāḥ
|
Acusativo |
विदर्व्याम्
vidarvyām
|
विदर्व्ये
vidarvye
|
विदर्व्याः
vidarvyāḥ
|
Instrumental |
विदर्व्यया
vidarvyayā
|
विदर्व्याभ्याम्
vidarvyābhyām
|
विदर्व्याभिः
vidarvyābhiḥ
|
Dativo |
विदर्व्यायै
vidarvyāyai
|
विदर्व्याभ्याम्
vidarvyābhyām
|
विदर्व्याभ्यः
vidarvyābhyaḥ
|
Ablativo |
विदर्व्यायाः
vidarvyāyāḥ
|
विदर्व्याभ्याम्
vidarvyābhyām
|
विदर्व्याभ्यः
vidarvyābhyaḥ
|
Genitivo |
विदर्व्यायाः
vidarvyāyāḥ
|
विदर्व्ययोः
vidarvyayoḥ
|
विदर्व्याणाम्
vidarvyāṇām
|
Locativo |
विदर्व्यायाम्
vidarvyāyām
|
विदर्व्ययोः
vidarvyayoḥ
|
विदर्व्यासु
vidarvyāsu
|