Singular | Dual | Plural | |
Nominativo |
विदीधितिः
vidīdhitiḥ |
विदीधिती
vidīdhitī |
विदीधितयः
vidīdhitayaḥ |
Vocativo |
विदीधिते
vidīdhite |
विदीधिती
vidīdhitī |
विदीधितयः
vidīdhitayaḥ |
Acusativo |
विदीधितिम्
vidīdhitim |
विदीधिती
vidīdhitī |
विदीधितीः
vidīdhitīḥ |
Instrumental |
विदीधित्या
vidīdhityā |
विदीधितिभ्याम्
vidīdhitibhyām |
विदीधितिभिः
vidīdhitibhiḥ |
Dativo |
विदीधितये
vidīdhitaye विदीधित्यै vidīdhityai |
विदीधितिभ्याम्
vidīdhitibhyām |
विदीधितिभ्यः
vidīdhitibhyaḥ |
Ablativo |
विदीधितेः
vidīdhiteḥ विदीधित्याः vidīdhityāḥ |
विदीधितिभ्याम्
vidīdhitibhyām |
विदीधितिभ्यः
vidīdhitibhyaḥ |
Genitivo |
विदीधितेः
vidīdhiteḥ विदीधित्याः vidīdhityāḥ |
विदीधित्योः
vidīdhityoḥ |
विदीधितीनाम्
vidīdhitīnām |
Locativo |
विदीधितौ
vidīdhitau विदीधित्याम् vidīdhityām |
विदीधित्योः
vidīdhityoḥ |
विदीधितिषु
vidīdhitiṣu |