| Singular | Dual | Plural |
Nominativo |
अरोकदती
arokadatī
|
अरोकदत्यौ
arokadatyau
|
अरोकदत्यः
arokadatyaḥ
|
Vocativo |
अरोकदति
arokadati
|
अरोकदत्यौ
arokadatyau
|
अरोकदत्यः
arokadatyaḥ
|
Acusativo |
अरोकदतीम्
arokadatīm
|
अरोकदत्यौ
arokadatyau
|
अरोकदतीः
arokadatīḥ
|
Instrumental |
अरोकदत्या
arokadatyā
|
अरोकदतीभ्याम्
arokadatībhyām
|
अरोकदतीभिः
arokadatībhiḥ
|
Dativo |
अरोकदत्यै
arokadatyai
|
अरोकदतीभ्याम्
arokadatībhyām
|
अरोकदतीभ्यः
arokadatībhyaḥ
|
Ablativo |
अरोकदत्याः
arokadatyāḥ
|
अरोकदतीभ्याम्
arokadatībhyām
|
अरोकदतीभ्यः
arokadatībhyaḥ
|
Genitivo |
अरोकदत्याः
arokadatyāḥ
|
अरोकदत्योः
arokadatyoḥ
|
अरोकदतीनाम्
arokadatīnām
|
Locativo |
अरोकदत्याम्
arokadatyām
|
अरोकदत्योः
arokadatyoḥ
|
अरोकदतीषु
arokadatīṣu
|