| Singular | Dual | Plural |
Nominative |
अरोकदती
arokadatī
|
अरोकदत्यौ
arokadatyau
|
अरोकदत्यः
arokadatyaḥ
|
Vocative |
अरोकदति
arokadati
|
अरोकदत्यौ
arokadatyau
|
अरोकदत्यः
arokadatyaḥ
|
Accusative |
अरोकदतीम्
arokadatīm
|
अरोकदत्यौ
arokadatyau
|
अरोकदतीः
arokadatīḥ
|
Instrumental |
अरोकदत्या
arokadatyā
|
अरोकदतीभ्याम्
arokadatībhyām
|
अरोकदतीभिः
arokadatībhiḥ
|
Dative |
अरोकदत्यै
arokadatyai
|
अरोकदतीभ्याम्
arokadatībhyām
|
अरोकदतीभ्यः
arokadatībhyaḥ
|
Ablative |
अरोकदत्याः
arokadatyāḥ
|
अरोकदतीभ्याम्
arokadatībhyām
|
अरोकदतीभ्यः
arokadatībhyaḥ
|
Genitive |
अरोकदत्याः
arokadatyāḥ
|
अरोकदत्योः
arokadatyoḥ
|
अरोकदतीनाम्
arokadatīnām
|
Locative |
अरोकदत्याम्
arokadatyām
|
अरोकदत्योः
arokadatyoḥ
|
अरोकदतीषु
arokadatīṣu
|