Singular | Dual | Plural | |
Nominativo |
अरोध्या
arodhyā |
अरोध्ये
arodhye |
अरोध्याः
arodhyāḥ |
Vocativo |
अरोध्ये
arodhye |
अरोध्ये
arodhye |
अरोध्याः
arodhyāḥ |
Acusativo |
अरोध्याम्
arodhyām |
अरोध्ये
arodhye |
अरोध्याः
arodhyāḥ |
Instrumental |
अरोध्यया
arodhyayā |
अरोध्याभ्याम्
arodhyābhyām |
अरोध्याभिः
arodhyābhiḥ |
Dativo |
अरोध्यायै
arodhyāyai |
अरोध्याभ्याम्
arodhyābhyām |
अरोध्याभ्यः
arodhyābhyaḥ |
Ablativo |
अरोध्यायाः
arodhyāyāḥ |
अरोध्याभ्याम्
arodhyābhyām |
अरोध्याभ्यः
arodhyābhyaḥ |
Genitivo |
अरोध्यायाः
arodhyāyāḥ |
अरोध्ययोः
arodhyayoḥ |
अरोध्यानाम्
arodhyānām |
Locativo |
अरोध्यायाम्
arodhyāyām |
अरोध्ययोः
arodhyayoḥ |
अरोध्यासु
arodhyāsu |