| Singular | Dual | Plural |
Nominativo |
अर्कक्षीरम्
arkakṣīram
|
अर्कक्षीरे
arkakṣīre
|
अर्कक्षीराणि
arkakṣīrāṇi
|
Vocativo |
अर्कक्षीर
arkakṣīra
|
अर्कक्षीरे
arkakṣīre
|
अर्कक्षीराणि
arkakṣīrāṇi
|
Acusativo |
अर्कक्षीरम्
arkakṣīram
|
अर्कक्षीरे
arkakṣīre
|
अर्कक्षीराणि
arkakṣīrāṇi
|
Instrumental |
अर्कक्षीरेण
arkakṣīreṇa
|
अर्कक्षीराभ्याम्
arkakṣīrābhyām
|
अर्कक्षीरैः
arkakṣīraiḥ
|
Dativo |
अर्कक्षीराय
arkakṣīrāya
|
अर्कक्षीराभ्याम्
arkakṣīrābhyām
|
अर्कक्षीरेभ्यः
arkakṣīrebhyaḥ
|
Ablativo |
अर्कक्षीरात्
arkakṣīrāt
|
अर्कक्षीराभ्याम्
arkakṣīrābhyām
|
अर्कक्षीरेभ्यः
arkakṣīrebhyaḥ
|
Genitivo |
अर्कक्षीरस्य
arkakṣīrasya
|
अर्कक्षीरयोः
arkakṣīrayoḥ
|
अर्कक्षीराणाम्
arkakṣīrāṇām
|
Locativo |
अर्कक्षीरे
arkakṣīre
|
अर्कक्षीरयोः
arkakṣīrayoḥ
|
अर्कक्षीरेषु
arkakṣīreṣu
|