| Singular | Dual | Plural |
Nominativo |
अर्कवल्लभः
arkavallabhaḥ
|
अर्कवल्लभौ
arkavallabhau
|
अर्कवल्लभाः
arkavallabhāḥ
|
Vocativo |
अर्कवल्लभ
arkavallabha
|
अर्कवल्लभौ
arkavallabhau
|
अर्कवल्लभाः
arkavallabhāḥ
|
Acusativo |
अर्कवल्लभम्
arkavallabham
|
अर्कवल्लभौ
arkavallabhau
|
अर्कवल्लभान्
arkavallabhān
|
Instrumental |
अर्कवल्लभेन
arkavallabhena
|
अर्कवल्लभाभ्याम्
arkavallabhābhyām
|
अर्कवल्लभैः
arkavallabhaiḥ
|
Dativo |
अर्कवल्लभाय
arkavallabhāya
|
अर्कवल्लभाभ्याम्
arkavallabhābhyām
|
अर्कवल्लभेभ्यः
arkavallabhebhyaḥ
|
Ablativo |
अर्कवल्लभात्
arkavallabhāt
|
अर्कवल्लभाभ्याम्
arkavallabhābhyām
|
अर्कवल्लभेभ्यः
arkavallabhebhyaḥ
|
Genitivo |
अर्कवल्लभस्य
arkavallabhasya
|
अर्कवल्लभयोः
arkavallabhayoḥ
|
अर्कवल्लभानाम्
arkavallabhānām
|
Locativo |
अर्कवल्लभे
arkavallabhe
|
अर्कवल्लभयोः
arkavallabhayoḥ
|
अर्कवल्लभेषु
arkavallabheṣu
|