| Singular | Dual | Plural |
Nominativo |
अर्कवेधः
arkavedhaḥ
|
अर्कवेधौ
arkavedhau
|
अर्कवेधाः
arkavedhāḥ
|
Vocativo |
अर्कवेध
arkavedha
|
अर्कवेधौ
arkavedhau
|
अर्कवेधाः
arkavedhāḥ
|
Acusativo |
अर्कवेधम्
arkavedham
|
अर्कवेधौ
arkavedhau
|
अर्कवेधान्
arkavedhān
|
Instrumental |
अर्कवेधेन
arkavedhena
|
अर्कवेधाभ्याम्
arkavedhābhyām
|
अर्कवेधैः
arkavedhaiḥ
|
Dativo |
अर्कवेधाय
arkavedhāya
|
अर्कवेधाभ्याम्
arkavedhābhyām
|
अर्कवेधेभ्यः
arkavedhebhyaḥ
|
Ablativo |
अर्कवेधात्
arkavedhāt
|
अर्कवेधाभ्याम्
arkavedhābhyām
|
अर्कवेधेभ्यः
arkavedhebhyaḥ
|
Genitivo |
अर्कवेधस्य
arkavedhasya
|
अर्कवेधयोः
arkavedhayoḥ
|
अर्कवेधानाम्
arkavedhānām
|
Locativo |
अर्कवेधे
arkavedhe
|
अर्कवेधयोः
arkavedhayoḥ
|
अर्कवेधेषु
arkavedheṣu
|